Mahogratārāstutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

महोग्रतारास्तुतिः

mahogratārāstutiḥ


om namaḥ śrī ugratārāyai


prakaṭavikaṭadaṃṣṭrā ghorarudrāṭṭahāsā

naraśirakṛtamālā meghagambhīrarāvā |

tribhuvanajanadhātrī khaḍgavinyastahastā

karakaratikapālā pātu va ugratārā ||



ghorarūpe mahārāve sarvaśatrukṣayaṅkari |

bhaktebhyo varade devi trāhi māṃ śaraṇāgatam || 1 ||



surāsurārcite devi siddhagandharvasevite |

jāḍyapāpahare devi trāhi māṃ śaraṇāgatam || 2 ||



sarvamaṇḍala (madhyasthe) sarvasattvahite'naghe |

siddhānāṃ pūjite devi trāhi māṃ śaraṇāgatam || 3 ||



ghorarūpasthite devi sarvaprāṇahare stute |

ugratāre namo nityaṃ trāhi māṃ śaraṇāgatam || 4 ||



jaṭājūṭasamāyukte lalajjihvordhvakāriṇi |

drutabuddhiprade devi trāhi māṃ śaraṇāgatam || 5 ||



somarūpe koṭṭarūpe candrarūpe namo'stu te |

śaktirūpe namastubhyaṃ trāhi māṃ śaraṇāgatam || 6 ||



jaḍo'haṃ śaktihīno'haṃ na tavādhigame kṣamaḥ |

mando mandamatiścāhaṃ trāhi māṃ śaraṇāgatam || 7 ||



snāne dāne tathā jāpye balidāne tathā kratau |

prasthāne ca na śakto'haṃ trāhi māṃ śaraṇāgatam || 8 ||



śaktihīnamanāthaṃ ca sarvapāpasamanvitam |

tvāṃ vinā na gatiryasya trāhi māṃ śaraṇāgatam || 9 ||



gaurī lakṣmīrmahāmāyā umā devī sarasvatī |

sarvāstvameva he mātastrāhi māṃ śaraṇāgatam || 10 ||



gandhapuṣpādidravyaiśca vandhanādibhireva ca |

devīṃ sampūjya yatnena labhate vāñchitaṃ phalam || 11 ||



aṣṭamyāṃ ca caturdaśyāṃ navamyāṃ yaḥ paṭhennaraḥ |

paramāṃ siddhimāpnoti nātra kāryā vicāraṇā || 12 ||



mokṣārthī labhate mokṣaṃ dhanārthī labhate dhanam |

vidyārthī labhate vidyāṃ tarkavyākaraṇādikām || 13 ||



idaṃ stotraṃ paṭhitvā tu saṃgrāme praviśennaraḥ |

tasya śatruḥ kṣayaṃ yāti sadā prajñā prajāyate || 14 ||



pīḍāyāmatha saṃdhāne vipadāyāṃ tathā bhaye |

ya idaṃ paṭhate stotraṃ śubhaṃ tasya na saṃśayaḥ || 15 ||



śrīmahogratārāstutiḥ samāptā |